Loading...

Transliteration (IAST)

yā kundendu-tuṣārahāra-dhavalā yā śubhravastrānvitā yā vīṇā-varadaṇḍa-maṇḍitakarā yā śveta-padmāsanā. yā brahmācyutaśaṅkara-prabhṛtibhiḥ devaiḥ sadā pūjitā sā māṃ pātu sarasvatī bhagavatī niḥśeṣa-jāḍyāpahā ..1.. dorbhiryuktā caturbhiḥ sphaṭika-maṇimayīma-akṣamālāṃ dadhānā hastenaikena padmaṃ sitamapi ca śukaṃ pustakaṃ cāpareṇa . bhāsā kundenduśaṅkha-sphaṭikamaṇinibhā bhāsamānāsamānā sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā ..2.. surāsura-sevita-pādapaṅkajā kare virājat-kamanīya-pustakā. viriñcipatnī kamalāsanasthitā sarasvatī nṛtyatu vāci me sadā ..3.. sarasvatī sarasija-kesara-prabhā tapasvinī sita-kamalāsanapriyā. ghanastanī kamalavilola-locanā manasvinī bhavatu varaprasādinī ..4.. sarasvati namastubhyaṃ varade kāmarūpiṇi. vidyārambhaṃ kariṣyāmi siddhirbhavatu me sadā ..5.. sarasvati namastubhyaṃ sarvadevi namo namaḥ . śāntarūpe śaśidhare sarvayoge namo namaḥ ..6.. nityānande nirādhāre niṣkalāyai namo namaḥ . vidyādhare viśālākṣi śūddhajñāne namo namaḥ ..7.. śuddhasphaṭikarūpāyai sūkṣmarūpe namo namaḥ . śabdabrahmi caturhaste sarvasiddhyai namo namaḥ ..8.. muktālaṅkṛtasarvāṅgyai mūlādhāre namo namaḥ . mūlamantrasvarūpāyai mūlaśaktyai namo namaḥ ..9.. mano maṇimahāyoge vāgīśvari namo namaḥ . vāgbhyai varadahastāyai varadāyai namo namaḥ ..10.. vedāyai vedarūpāyai vedāntāyai namo namaḥ . guṇadoṣavivarjinyai guṇadīptyai namo namaḥ ..11.. sarvajñāne sadānande sarvarūpe namo namaḥ . sampannāyai kumāryai ca sarvajñe namo namaḥ ..12.. yogānārya umādevyai yogānande namo namaḥ . divyajñāna trinetrāyai divyamūrtyai namo namaḥ ..13.. ardhacandrajaṭādhāri candrabimbe namo namaḥ . candrādityajaṭādhāri candrabimbe namo namaḥ ..14.. aṇurūpe mahārūpe viśvarūpe namo namaḥ . aṇimādyaṣṭasiddhyāyai ānandāyai namo namaḥ ..15.. jñānavijñānarūpāyai jñānamūrte namo namaḥ . nānāśāstrasvarūpāyai nānārūpe namo namaḥ ..16.. padmadā padmavaṃśā ca padmarūpe namo namaḥ . parameṣṭhyai parāmūrtyai namaste pāpanāśini ..17.. mahādevyai mahākālyai mahālakṣmyai namo namaḥ . brahmaviṣṇuśivāyai ca brahmanāryai namo namaḥ ..18.. kamalākarapuṣpā ca kāmarūpe namo namaḥ . kapāli karmadīptāyai karmadāyai namo namaḥ ..19.. sāyaṃ prātaḥ paṭhennityaṃ ṣaṇmāsāt siddhirucyate . coravyāghrabhayaṃ nāsti paṭhatāṃ śṛṇvatāmapi ..20.. itthaṃ sarasvatīstotram agastyamunivācakam . sarvasiddhikaraṃ nṝṇāṃ sarvapāpapraṇāśaṇam ..21.. iti śrī agastyamuniproktaṃ sarasvatīstotraṃ sampūrṇam ..

Sarasvati Stotram

या कुन्देन्दु-तुषारहार-धवला या शुभ्रवस्त्रान्विता या वीणा-वरदण्ड-मण्डितकरा या श्वेत-पद्मासना। या ब्रह्माच्युतशङ्कर-प्रभृतिभिः देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेष-जाड्यापहा ॥१॥ दोर्भिर्युक्ता चतुर्भिः स्फटिक-मणिमयीम-अक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्ख-स्फटिकमणिनिभा भासमानासमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥ सुरासुर-सेवित-पादपङ्कजा करे विराजत्-कमनीय-पुस्तका। विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥३॥ सरस्वती सरसिज-केसर-प्रभा तपस्विनी सित-कमलासनप्रिया। घनस्तनी कमलविलोल-लोचना मनस्विनी भवतु वरप्रसादिनी ॥४॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥५॥ सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥६॥ नित्यानन्दे निराधारे निष्कलायै नमो नमः । विद्याधरे विशालाक्षि शूद्धज्ञाने नमो नमः ॥७॥ शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः । शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥८॥ मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः । मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥९॥ मनो मणिमहायोगे वागीश्वरि नमो नमः । वाग्भ्यै वरदहस्तायै वरदायै नमो नमः ॥१०॥ वेदायै वेदरूपायै वेदान्तायै नमो नमः । गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥११॥ सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः । सम्पन्नायै कुमार्यै च सर्वज्ञे नमो नमः ॥१२॥ योगानार्य उमादेव्यै योगानन्दे नमो नमः । दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥१३॥ अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः । चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥१४॥ अणुरूपे महारूपे विश्वरूपे नमो नमः । अणिमाद्यष्टसिद्ध्यायै आनन्दायै नमो नमः ॥१५॥ ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः । नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥१६॥ पद्मदा पद्मवंशा च पद्मरूपे नमो नमः । परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि ॥१७॥ महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः । ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥१८॥ कमलाकरपुष्पा च कामरूपे नमो नमः । कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥१९॥ सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते । चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥२०॥ इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम् । सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशणम् ॥२१॥ इति श्री अगस्त्यमुनिप्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥